जटनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जटनीयः
जटनीयौ
जटनीयाः
सम्बोधन
जटनीय
जटनीयौ
जटनीयाः
द्वितीया
जटनीयम्
जटनीयौ
जटनीयान्
तृतीया
जटनीयेन
जटनीयाभ्याम्
जटनीयैः
चतुर्थी
जटनीयाय
जटनीयाभ्याम्
जटनीयेभ्यः
पञ्चमी
जटनीयात् / जटनीयाद्
जटनीयाभ्याम्
जटनीयेभ्यः
षष्ठी
जटनीयस्य
जटनीययोः
जटनीयानाम्
सप्तमी
जटनीये
जटनीययोः
जटनीयेषु
 
एक
द्वि
बहु
प्रथमा
जटनीयः
जटनीयौ
जटनीयाः
सम्बोधन
जटनीय
जटनीयौ
जटनीयाः
द्वितीया
जटनीयम्
जटनीयौ
जटनीयान्
तृतीया
जटनीयेन
जटनीयाभ्याम्
जटनीयैः
चतुर्थी
जटनीयाय
जटनीयाभ्याम्
जटनीयेभ्यः
पञ्चमी
जटनीयात् / जटनीयाद्
जटनीयाभ्याम्
जटनीयेभ्यः
षष्ठी
जटनीयस्य
जटनीययोः
जटनीयानाम्
सप्तमी
जटनीये
जटनीययोः
जटनीयेषु


अन्याः