जञ्जितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जञ्जितव्यः
जञ्जितव्यौ
जञ्जितव्याः
सम्बोधन
जञ्जितव्य
जञ्जितव्यौ
जञ्जितव्याः
द्वितीया
जञ्जितव्यम्
जञ्जितव्यौ
जञ्जितव्यान्
तृतीया
जञ्जितव्येन
जञ्जितव्याभ्याम्
जञ्जितव्यैः
चतुर्थी
जञ्जितव्याय
जञ्जितव्याभ्याम्
जञ्जितव्येभ्यः
पञ्चमी
जञ्जितव्यात् / जञ्जितव्याद्
जञ्जितव्याभ्याम्
जञ्जितव्येभ्यः
षष्ठी
जञ्जितव्यस्य
जञ्जितव्ययोः
जञ्जितव्यानाम्
सप्तमी
जञ्जितव्ये
जञ्जितव्ययोः
जञ्जितव्येषु
 
एक
द्वि
बहु
प्रथमा
जञ्जितव्यः
जञ्जितव्यौ
जञ्जितव्याः
सम्बोधन
जञ्जितव्य
जञ्जितव्यौ
जञ्जितव्याः
द्वितीया
जञ्जितव्यम्
जञ्जितव्यौ
जञ्जितव्यान्
तृतीया
जञ्जितव्येन
जञ्जितव्याभ्याम्
जञ्जितव्यैः
चतुर्थी
जञ्जितव्याय
जञ्जितव्याभ्याम्
जञ्जितव्येभ्यः
पञ्चमी
जञ्जितव्यात् / जञ्जितव्याद्
जञ्जितव्याभ्याम्
जञ्जितव्येभ्यः
षष्ठी
जञ्जितव्यस्य
जञ्जितव्ययोः
जञ्जितव्यानाम्
सप्तमी
जञ्जितव्ये
जञ्जितव्ययोः
जञ्जितव्येषु


अन्याः