जञ्जनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जञ्जनीयः
जञ्जनीयौ
जञ्जनीयाः
सम्बोधन
जञ्जनीय
जञ्जनीयौ
जञ्जनीयाः
द्वितीया
जञ्जनीयम्
जञ्जनीयौ
जञ्जनीयान्
तृतीया
जञ्जनीयेन
जञ्जनीयाभ्याम्
जञ्जनीयैः
चतुर्थी
जञ्जनीयाय
जञ्जनीयाभ्याम्
जञ्जनीयेभ्यः
पञ्चमी
जञ्जनीयात् / जञ्जनीयाद्
जञ्जनीयाभ्याम्
जञ्जनीयेभ्यः
षष्ठी
जञ्जनीयस्य
जञ्जनीययोः
जञ्जनीयानाम्
सप्तमी
जञ्जनीये
जञ्जनीययोः
जञ्जनीयेषु
 
एक
द्वि
बहु
प्रथमा
जञ्जनीयः
जञ्जनीयौ
जञ्जनीयाः
सम्बोधन
जञ्जनीय
जञ्जनीयौ
जञ्जनीयाः
द्वितीया
जञ्जनीयम्
जञ्जनीयौ
जञ्जनीयान्
तृतीया
जञ्जनीयेन
जञ्जनीयाभ्याम्
जञ्जनीयैः
चतुर्थी
जञ्जनीयाय
जञ्जनीयाभ्याम्
जञ्जनीयेभ्यः
पञ्चमी
जञ्जनीयात् / जञ्जनीयाद्
जञ्जनीयाभ्याम्
जञ्जनीयेभ्यः
षष्ठी
जञ्जनीयस्य
जञ्जनीययोः
जञ्जनीयानाम्
सप्तमी
जञ्जनीये
जञ्जनीययोः
जञ्जनीयेषु


अन्याः