जञ्जक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जञ्जकः
जञ्जकौ
जञ्जकाः
सम्बोधन
जञ्जक
जञ्जकौ
जञ्जकाः
द्वितीया
जञ्जकम्
जञ्जकौ
जञ्जकान्
तृतीया
जञ्जकेन
जञ्जकाभ्याम्
जञ्जकैः
चतुर्थी
जञ्जकाय
जञ्जकाभ्याम्
जञ्जकेभ्यः
पञ्चमी
जञ्जकात् / जञ्जकाद्
जञ्जकाभ्याम्
जञ्जकेभ्यः
षष्ठी
जञ्जकस्य
जञ्जकयोः
जञ्जकानाम्
सप्तमी
जञ्जके
जञ्जकयोः
जञ्जकेषु
 
एक
द्वि
बहु
प्रथमा
जञ्जकः
जञ्जकौ
जञ्जकाः
सम्बोधन
जञ्जक
जञ्जकौ
जञ्जकाः
द्वितीया
जञ्जकम्
जञ्जकौ
जञ्जकान्
तृतीया
जञ्जकेन
जञ्जकाभ्याम्
जञ्जकैः
चतुर्थी
जञ्जकाय
जञ्जकाभ्याम्
जञ्जकेभ्यः
पञ्चमी
जञ्जकात् / जञ्जकाद्
जञ्जकाभ्याम्
जञ्जकेभ्यः
षष्ठी
जञ्जकस्य
जञ्जकयोः
जञ्जकानाम्
सप्तमी
जञ्जके
जञ्जकयोः
जञ्जकेषु


अन्याः