जजितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जजितव्यः
जजितव्यौ
जजितव्याः
सम्बोधन
जजितव्य
जजितव्यौ
जजितव्याः
द्वितीया
जजितव्यम्
जजितव्यौ
जजितव्यान्
तृतीया
जजितव्येन
जजितव्याभ्याम्
जजितव्यैः
चतुर्थी
जजितव्याय
जजितव्याभ्याम्
जजितव्येभ्यः
पञ्चमी
जजितव्यात् / जजितव्याद्
जजितव्याभ्याम्
जजितव्येभ्यः
षष्ठी
जजितव्यस्य
जजितव्ययोः
जजितव्यानाम्
सप्तमी
जजितव्ये
जजितव्ययोः
जजितव्येषु
 
एक
द्वि
बहु
प्रथमा
जजितव्यः
जजितव्यौ
जजितव्याः
सम्बोधन
जजितव्य
जजितव्यौ
जजितव्याः
द्वितीया
जजितव्यम्
जजितव्यौ
जजितव्यान्
तृतीया
जजितव्येन
जजितव्याभ्याम्
जजितव्यैः
चतुर्थी
जजितव्याय
जजितव्याभ्याम्
जजितव्येभ्यः
पञ्चमी
जजितव्यात् / जजितव्याद्
जजितव्याभ्याम्
जजितव्येभ्यः
षष्ठी
जजितव्यस्य
जजितव्ययोः
जजितव्यानाम्
सप्तमी
जजितव्ये
जजितव्ययोः
जजितव्येषु


अन्याः