जघन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जघनम्
जघने
जघनानि
सम्बोधन
जघन
जघने
जघनानि
द्वितीया
जघनम्
जघने
जघनानि
तृतीया
जघनेन
जघनाभ्याम्
जघनैः
चतुर्थी
जघनाय
जघनाभ्याम्
जघनेभ्यः
पञ्चमी
जघनात् / जघनाद्
जघनाभ्याम्
जघनेभ्यः
षष्ठी
जघनस्य
जघनयोः
जघनानाम्
सप्तमी
जघने
जघनयोः
जघनेषु
 
एक
द्वि
बहु
प्रथमा
जघनम्
जघने
जघनानि
सम्बोधन
जघन
जघने
जघनानि
द्वितीया
जघनम्
जघने
जघनानि
तृतीया
जघनेन
जघनाभ्याम्
जघनैः
चतुर्थी
जघनाय
जघनाभ्याम्
जघनेभ्यः
पञ्चमी
जघनात् / जघनाद्
जघनाभ्याम्
जघनेभ्यः
षष्ठी
जघनस्य
जघनयोः
जघनानाम्
सप्तमी
जघने
जघनयोः
जघनेषु


अन्याः