जग्द्ध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जग्द्धः
जग्द्धौ
जग्द्धाः
सम्बोधन
जग्द्ध
जग्द्धौ
जग्द्धाः
द्वितीया
जग्द्धम्
जग्द्धौ
जग्द्धान्
तृतीया
जग्द्धेन
जग्द्धाभ्याम्
जग्द्धैः
चतुर्थी
जग्द्धाय
जग्द्धाभ्याम्
जग्द्धेभ्यः
पञ्चमी
जग्द्धात् / जग्द्धाद्
जग्द्धाभ्याम्
जग्द्धेभ्यः
षष्ठी
जग्द्धस्य
जग्द्धयोः
जग्द्धानाम्
सप्तमी
जग्द्धे
जग्द्धयोः
जग्द्धेषु
 
एक
द्वि
बहु
प्रथमा
जग्द्धः
जग्द्धौ
जग्द्धाः
सम्बोधन
जग्द्ध
जग्द्धौ
जग्द्धाः
द्वितीया
जग्द्धम्
जग्द्धौ
जग्द्धान्
तृतीया
जग्द्धेन
जग्द्धाभ्याम्
जग्द्धैः
चतुर्थी
जग्द्धाय
जग्द्धाभ्याम्
जग्द्धेभ्यः
पञ्चमी
जग्द्धात् / जग्द्धाद्
जग्द्धाभ्याम्
जग्द्धेभ्यः
षष्ठी
जग्द्धस्य
जग्द्धयोः
जग्द्धानाम्
सप्तमी
जग्द्धे
जग्द्धयोः
जग्द्धेषु


अन्याः