जगत्पति शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जगत्पतिः
जगत्पती
जगत्पतयः
सम्बोधन
जगत्पते
जगत्पती
जगत्पतयः
द्वितीया
जगत्पतिम्
जगत्पती
जगत्पतीन्
तृतीया
जगत्पतिना
जगत्पतिभ्याम्
जगत्पतिभिः
चतुर्थी
जगत्पतये
जगत्पतिभ्याम्
जगत्पतिभ्यः
पञ्चमी
जगत्पतेः
जगत्पतिभ्याम्
जगत्पतिभ्यः
षष्ठी
जगत्पतेः
जगत्पत्योः
जगत्पतीनाम्
सप्तमी
जगत्पतौ
जगत्पत्योः
जगत्पतिषु
 
एक
द्वि
बहु
प्रथमा
जगत्पतिः
जगत्पती
जगत्पतयः
सम्बोधन
जगत्पते
जगत्पती
जगत्पतयः
द्वितीया
जगत्पतिम्
जगत्पती
जगत्पतीन्
तृतीया
जगत्पतिना
जगत्पतिभ्याम्
जगत्पतिभिः
चतुर्थी
जगत्पतये
जगत्पतिभ्याम्
जगत्पतिभ्यः
पञ्चमी
जगत्पतेः
जगत्पतिभ्याम्
जगत्पतिभ्यः
षष्ठी
जगत्पतेः
जगत्पत्योः
जगत्पतीनाम्
सप्तमी
जगत्पतौ
जगत्पत्योः
जगत्पतिषु