जक्षितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जक्षितव्यः
जक्षितव्यौ
जक्षितव्याः
सम्बोधन
जक्षितव्य
जक्षितव्यौ
जक्षितव्याः
द्वितीया
जक्षितव्यम्
जक्षितव्यौ
जक्षितव्यान्
तृतीया
जक्षितव्येन
जक्षितव्याभ्याम्
जक्षितव्यैः
चतुर्थी
जक्षितव्याय
जक्षितव्याभ्याम्
जक्षितव्येभ्यः
पञ्चमी
जक्षितव्यात् / जक्षितव्याद्
जक्षितव्याभ्याम्
जक्षितव्येभ्यः
षष्ठी
जक्षितव्यस्य
जक्षितव्ययोः
जक्षितव्यानाम्
सप्तमी
जक्षितव्ये
जक्षितव्ययोः
जक्षितव्येषु
 
एक
द्वि
बहु
प्रथमा
जक्षितव्यः
जक्षितव्यौ
जक्षितव्याः
सम्बोधन
जक्षितव्य
जक्षितव्यौ
जक्षितव्याः
द्वितीया
जक्षितव्यम्
जक्षितव्यौ
जक्षितव्यान्
तृतीया
जक्षितव्येन
जक्षितव्याभ्याम्
जक्षितव्यैः
चतुर्थी
जक्षितव्याय
जक्षितव्याभ्याम्
जक्षितव्येभ्यः
पञ्चमी
जक्षितव्यात् / जक्षितव्याद्
जक्षितव्याभ्याम्
जक्षितव्येभ्यः
षष्ठी
जक्षितव्यस्य
जक्षितव्ययोः
जक्षितव्यानाम्
सप्तमी
जक्षितव्ये
जक्षितव्ययोः
जक्षितव्येषु


अन्याः