जंसित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जंसितः
जंसितौ
जंसिताः
सम्बोधन
जंसित
जंसितौ
जंसिताः
द्वितीया
जंसितम्
जंसितौ
जंसितान्
तृतीया
जंसितेन
जंसिताभ्याम्
जंसितैः
चतुर्थी
जंसिताय
जंसिताभ्याम्
जंसितेभ्यः
पञ्चमी
जंसितात् / जंसिताद्
जंसिताभ्याम्
जंसितेभ्यः
षष्ठी
जंसितस्य
जंसितयोः
जंसितानाम्
सप्तमी
जंसिते
जंसितयोः
जंसितेषु
 
एक
द्वि
बहु
प्रथमा
जंसितः
जंसितौ
जंसिताः
सम्बोधन
जंसित
जंसितौ
जंसिताः
द्वितीया
जंसितम्
जंसितौ
जंसितान्
तृतीया
जंसितेन
जंसिताभ्याम्
जंसितैः
चतुर्थी
जंसिताय
जंसिताभ्याम्
जंसितेभ्यः
पञ्चमी
जंसितात् / जंसिताद्
जंसिताभ्याम्
जंसितेभ्यः
षष्ठी
जंसितस्य
जंसितयोः
जंसितानाम्
सप्तमी
जंसिते
जंसितयोः
जंसितेषु


अन्याः