जंसयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जंसयितव्यः
जंसयितव्यौ
जंसयितव्याः
सम्बोधन
जंसयितव्य
जंसयितव्यौ
जंसयितव्याः
द्वितीया
जंसयितव्यम्
जंसयितव्यौ
जंसयितव्यान्
तृतीया
जंसयितव्येन
जंसयितव्याभ्याम्
जंसयितव्यैः
चतुर्थी
जंसयितव्याय
जंसयितव्याभ्याम्
जंसयितव्येभ्यः
पञ्चमी
जंसयितव्यात् / जंसयितव्याद्
जंसयितव्याभ्याम्
जंसयितव्येभ्यः
षष्ठी
जंसयितव्यस्य
जंसयितव्ययोः
जंसयितव्यानाम्
सप्तमी
जंसयितव्ये
जंसयितव्ययोः
जंसयितव्येषु
 
एक
द्वि
बहु
प्रथमा
जंसयितव्यः
जंसयितव्यौ
जंसयितव्याः
सम्बोधन
जंसयितव्य
जंसयितव्यौ
जंसयितव्याः
द्वितीया
जंसयितव्यम्
जंसयितव्यौ
जंसयितव्यान्
तृतीया
जंसयितव्येन
जंसयितव्याभ्याम्
जंसयितव्यैः
चतुर्थी
जंसयितव्याय
जंसयितव्याभ्याम्
जंसयितव्येभ्यः
पञ्चमी
जंसयितव्यात् / जंसयितव्याद्
जंसयितव्याभ्याम्
जंसयितव्येभ्यः
षष्ठी
जंसयितव्यस्य
जंसयितव्ययोः
जंसयितव्यानाम्
सप्तमी
जंसयितव्ये
जंसयितव्ययोः
जंसयितव्येषु


अन्याः