जंसनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जंसनीयः
जंसनीयौ
जंसनीयाः
सम्बोधन
जंसनीय
जंसनीयौ
जंसनीयाः
द्वितीया
जंसनीयम्
जंसनीयौ
जंसनीयान्
तृतीया
जंसनीयेन
जंसनीयाभ्याम्
जंसनीयैः
चतुर्थी
जंसनीयाय
जंसनीयाभ्याम्
जंसनीयेभ्यः
पञ्चमी
जंसनीयात् / जंसनीयाद्
जंसनीयाभ्याम्
जंसनीयेभ्यः
षष्ठी
जंसनीयस्य
जंसनीययोः
जंसनीयानाम्
सप्तमी
जंसनीये
जंसनीययोः
जंसनीयेषु
 
एक
द्वि
बहु
प्रथमा
जंसनीयः
जंसनीयौ
जंसनीयाः
सम्बोधन
जंसनीय
जंसनीयौ
जंसनीयाः
द्वितीया
जंसनीयम्
जंसनीयौ
जंसनीयान्
तृतीया
जंसनीयेन
जंसनीयाभ्याम्
जंसनीयैः
चतुर्थी
जंसनीयाय
जंसनीयाभ्याम्
जंसनीयेभ्यः
पञ्चमी
जंसनीयात् / जंसनीयाद्
जंसनीयाभ्याम्
जंसनीयेभ्यः
षष्ठी
जंसनीयस्य
जंसनीययोः
जंसनीयानाम्
सप्तमी
जंसनीये
जंसनीययोः
जंसनीयेषु


अन्याः