छोप्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छोप्तव्यः
छोप्तव्यौ
छोप्तव्याः
सम्बोधन
छोप्तव्य
छोप्तव्यौ
छोप्तव्याः
द्वितीया
छोप्तव्यम्
छोप्तव्यौ
छोप्तव्यान्
तृतीया
छोप्तव्येन
छोप्तव्याभ्याम्
छोप्तव्यैः
चतुर्थी
छोप्तव्याय
छोप्तव्याभ्याम्
छोप्तव्येभ्यः
पञ्चमी
छोप्तव्यात् / छोप्तव्याद्
छोप्तव्याभ्याम्
छोप्तव्येभ्यः
षष्ठी
छोप्तव्यस्य
छोप्तव्ययोः
छोप्तव्यानाम्
सप्तमी
छोप्तव्ये
छोप्तव्ययोः
छोप्तव्येषु
 
एक
द्वि
बहु
प्रथमा
छोप्तव्यः
छोप्तव्यौ
छोप्तव्याः
सम्बोधन
छोप्तव्य
छोप्तव्यौ
छोप्तव्याः
द्वितीया
छोप्तव्यम्
छोप्तव्यौ
छोप्तव्यान्
तृतीया
छोप्तव्येन
छोप्तव्याभ्याम्
छोप्तव्यैः
चतुर्थी
छोप्तव्याय
छोप्तव्याभ्याम्
छोप्तव्येभ्यः
पञ्चमी
छोप्तव्यात् / छोप्तव्याद्
छोप्तव्याभ्याम्
छोप्तव्येभ्यः
षष्ठी
छोप्तव्यस्य
छोप्तव्ययोः
छोप्तव्यानाम्
सप्तमी
छोप्तव्ये
छोप्तव्ययोः
छोप्तव्येषु


अन्याः