छेदयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छेदयितव्यः
छेदयितव्यौ
छेदयितव्याः
सम्बोधन
छेदयितव्य
छेदयितव्यौ
छेदयितव्याः
द्वितीया
छेदयितव्यम्
छेदयितव्यौ
छेदयितव्यान्
तृतीया
छेदयितव्येन
छेदयितव्याभ्याम्
छेदयितव्यैः
चतुर्थी
छेदयितव्याय
छेदयितव्याभ्याम्
छेदयितव्येभ्यः
पञ्चमी
छेदयितव्यात् / छेदयितव्याद्
छेदयितव्याभ्याम्
छेदयितव्येभ्यः
षष्ठी
छेदयितव्यस्य
छेदयितव्ययोः
छेदयितव्यानाम्
सप्तमी
छेदयितव्ये
छेदयितव्ययोः
छेदयितव्येषु
 
एक
द्वि
बहु
प्रथमा
छेदयितव्यः
छेदयितव्यौ
छेदयितव्याः
सम्बोधन
छेदयितव्य
छेदयितव्यौ
छेदयितव्याः
द्वितीया
छेदयितव्यम्
छेदयितव्यौ
छेदयितव्यान्
तृतीया
छेदयितव्येन
छेदयितव्याभ्याम्
छेदयितव्यैः
चतुर्थी
छेदयितव्याय
छेदयितव्याभ्याम्
छेदयितव्येभ्यः
पञ्चमी
छेदयितव्यात् / छेदयितव्याद्
छेदयितव्याभ्याम्
छेदयितव्येभ्यः
षष्ठी
छेदयितव्यस्य
छेदयितव्ययोः
छेदयितव्यानाम्
सप्तमी
छेदयितव्ये
छेदयितव्ययोः
छेदयितव्येषु


अन्याः