छेत्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छेत्तव्यः
छेत्तव्यौ
छेत्तव्याः
सम्बोधन
छेत्तव्य
छेत्तव्यौ
छेत्तव्याः
द्वितीया
छेत्तव्यम्
छेत्तव्यौ
छेत्तव्यान्
तृतीया
छेत्तव्येन
छेत्तव्याभ्याम्
छेत्तव्यैः
चतुर्थी
छेत्तव्याय
छेत्तव्याभ्याम्
छेत्तव्येभ्यः
पञ्चमी
छेत्तव्यात् / छेत्तव्याद्
छेत्तव्याभ्याम्
छेत्तव्येभ्यः
षष्ठी
छेत्तव्यस्य
छेत्तव्ययोः
छेत्तव्यानाम्
सप्तमी
छेत्तव्ये
छेत्तव्ययोः
छेत्तव्येषु
 
एक
द्वि
बहु
प्रथमा
छेत्तव्यः
छेत्तव्यौ
छेत्तव्याः
सम्बोधन
छेत्तव्य
छेत्तव्यौ
छेत्तव्याः
द्वितीया
छेत्तव्यम्
छेत्तव्यौ
छेत्तव्यान्
तृतीया
छेत्तव्येन
छेत्तव्याभ्याम्
छेत्तव्यैः
चतुर्थी
छेत्तव्याय
छेत्तव्याभ्याम्
छेत्तव्येभ्यः
पञ्चमी
छेत्तव्यात् / छेत्तव्याद्
छेत्तव्याभ्याम्
छेत्तव्येभ्यः
षष्ठी
छेत्तव्यस्य
छेत्तव्ययोः
छेत्तव्यानाम्
सप्तमी
छेत्तव्ये
छेत्तव्ययोः
छेत्तव्येषु


अन्याः