छुरितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छुरितव्यः
छुरितव्यौ
छुरितव्याः
सम्बोधन
छुरितव्य
छुरितव्यौ
छुरितव्याः
द्वितीया
छुरितव्यम्
छुरितव्यौ
छुरितव्यान्
तृतीया
छुरितव्येन
छुरितव्याभ्याम्
छुरितव्यैः
चतुर्थी
छुरितव्याय
छुरितव्याभ्याम्
छुरितव्येभ्यः
पञ्चमी
छुरितव्यात् / छुरितव्याद्
छुरितव्याभ्याम्
छुरितव्येभ्यः
षष्ठी
छुरितव्यस्य
छुरितव्ययोः
छुरितव्यानाम्
सप्तमी
छुरितव्ये
छुरितव्ययोः
छुरितव्येषु
 
एक
द्वि
बहु
प्रथमा
छुरितव्यः
छुरितव्यौ
छुरितव्याः
सम्बोधन
छुरितव्य
छुरितव्यौ
छुरितव्याः
द्वितीया
छुरितव्यम्
छुरितव्यौ
छुरितव्यान्
तृतीया
छुरितव्येन
छुरितव्याभ्याम्
छुरितव्यैः
चतुर्थी
छुरितव्याय
छुरितव्याभ्याम्
छुरितव्येभ्यः
पञ्चमी
छुरितव्यात् / छुरितव्याद्
छुरितव्याभ्याम्
छुरितव्येभ्यः
षष्ठी
छुरितव्यस्य
छुरितव्ययोः
छुरितव्यानाम्
सप्तमी
छुरितव्ये
छुरितव्ययोः
छुरितव्येषु


अन्याः