छुरणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छुरणीयः
छुरणीयौ
छुरणीयाः
सम्बोधन
छुरणीय
छुरणीयौ
छुरणीयाः
द्वितीया
छुरणीयम्
छुरणीयौ
छुरणीयान्
तृतीया
छुरणीयेन
छुरणीयाभ्याम्
छुरणीयैः
चतुर्थी
छुरणीयाय
छुरणीयाभ्याम्
छुरणीयेभ्यः
पञ्चमी
छुरणीयात् / छुरणीयाद्
छुरणीयाभ्याम्
छुरणीयेभ्यः
षष्ठी
छुरणीयस्य
छुरणीययोः
छुरणीयानाम्
सप्तमी
छुरणीये
छुरणीययोः
छुरणीयेषु
 
एक
द्वि
बहु
प्रथमा
छुरणीयः
छुरणीयौ
छुरणीयाः
सम्बोधन
छुरणीय
छुरणीयौ
छुरणीयाः
द्वितीया
छुरणीयम्
छुरणीयौ
छुरणीयान्
तृतीया
छुरणीयेन
छुरणीयाभ्याम्
छुरणीयैः
चतुर्थी
छुरणीयाय
छुरणीयाभ्याम्
छुरणीयेभ्यः
पञ्चमी
छुरणीयात् / छुरणीयाद्
छुरणीयाभ्याम्
छुरणीयेभ्यः
षष्ठी
छुरणीयस्य
छुरणीययोः
छुरणीयानाम्
सप्तमी
छुरणीये
छुरणीययोः
छुरणीयेषु


अन्याः