छिद्रयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छिद्रयितव्यः
छिद्रयितव्यौ
छिद्रयितव्याः
सम्बोधन
छिद्रयितव्य
छिद्रयितव्यौ
छिद्रयितव्याः
द्वितीया
छिद्रयितव्यम्
छिद्रयितव्यौ
छिद्रयितव्यान्
तृतीया
छिद्रयितव्येन
छिद्रयितव्याभ्याम्
छिद्रयितव्यैः
चतुर्थी
छिद्रयितव्याय
छिद्रयितव्याभ्याम्
छिद्रयितव्येभ्यः
पञ्चमी
छिद्रयितव्यात् / छिद्रयितव्याद्
छिद्रयितव्याभ्याम्
छिद्रयितव्येभ्यः
षष्ठी
छिद्रयितव्यस्य
छिद्रयितव्ययोः
छिद्रयितव्यानाम्
सप्तमी
छिद्रयितव्ये
छिद्रयितव्ययोः
छिद्रयितव्येषु
 
एक
द्वि
बहु
प्रथमा
छिद्रयितव्यः
छिद्रयितव्यौ
छिद्रयितव्याः
सम्बोधन
छिद्रयितव्य
छिद्रयितव्यौ
छिद्रयितव्याः
द्वितीया
छिद्रयितव्यम्
छिद्रयितव्यौ
छिद्रयितव्यान्
तृतीया
छिद्रयितव्येन
छिद्रयितव्याभ्याम्
छिद्रयितव्यैः
चतुर्थी
छिद्रयितव्याय
छिद्रयितव्याभ्याम्
छिद्रयितव्येभ्यः
पञ्चमी
छिद्रयितव्यात् / छिद्रयितव्याद्
छिद्रयितव्याभ्याम्
छिद्रयितव्येभ्यः
षष्ठी
छिद्रयितव्यस्य
छिद्रयितव्ययोः
छिद्रयितव्यानाम्
सप्तमी
छिद्रयितव्ये
छिद्रयितव्ययोः
छिद्रयितव्येषु


अन्याः