छायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छायकः
छायकौ
छायकाः
सम्बोधन
छायक
छायकौ
छायकाः
द्वितीया
छायकम्
छायकौ
छायकान्
तृतीया
छायकेन
छायकाभ्याम्
छायकैः
चतुर्थी
छायकाय
छायकाभ्याम्
छायकेभ्यः
पञ्चमी
छायकात् / छायकाद्
छायकाभ्याम्
छायकेभ्यः
षष्ठी
छायकस्य
छायकयोः
छायकानाम्
सप्तमी
छायके
छायकयोः
छायकेषु
 
एक
द्वि
बहु
प्रथमा
छायकः
छायकौ
छायकाः
सम्बोधन
छायक
छायकौ
छायकाः
द्वितीया
छायकम्
छायकौ
छायकान्
तृतीया
छायकेन
छायकाभ्याम्
छायकैः
चतुर्थी
छायकाय
छायकाभ्याम्
छायकेभ्यः
पञ्चमी
छायकात् / छायकाद्
छायकाभ्याम्
छायकेभ्यः
षष्ठी
छायकस्य
छायकयोः
छायकानाम्
सप्तमी
छायके
छायकयोः
छायकेषु


अन्याः