छान्दोविचित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छान्दोविचितः
छान्दोविचितौ
छान्दोविचिताः
सम्बोधन
छान्दोविचित
छान्दोविचितौ
छान्दोविचिताः
द्वितीया
छान्दोविचितम्
छान्दोविचितौ
छान्दोविचितान्
तृतीया
छान्दोविचितेन
छान्दोविचिताभ्याम्
छान्दोविचितैः
चतुर्थी
छान्दोविचिताय
छान्दोविचिताभ्याम्
छान्दोविचितेभ्यः
पञ्चमी
छान्दोविचितात् / छान्दोविचिताद्
छान्दोविचिताभ्याम्
छान्दोविचितेभ्यः
षष्ठी
छान्दोविचितस्य
छान्दोविचितयोः
छान्दोविचितानाम्
सप्तमी
छान्दोविचिते
छान्दोविचितयोः
छान्दोविचितेषु
 
एक
द्वि
बहु
प्रथमा
छान्दोविचितः
छान्दोविचितौ
छान्दोविचिताः
सम्बोधन
छान्दोविचित
छान्दोविचितौ
छान्दोविचिताः
द्वितीया
छान्दोविचितम्
छान्दोविचितौ
छान्दोविचितान्
तृतीया
छान्दोविचितेन
छान्दोविचिताभ्याम्
छान्दोविचितैः
चतुर्थी
छान्दोविचिताय
छान्दोविचिताभ्याम्
छान्दोविचितेभ्यः
पञ्चमी
छान्दोविचितात् / छान्दोविचिताद्
छान्दोविचिताभ्याम्
छान्दोविचितेभ्यः
षष्ठी
छान्दोविचितस्य
छान्दोविचितयोः
छान्दोविचितानाम्
सप्तमी
छान्दोविचिते
छान्दोविचितयोः
छान्दोविचितेषु


अन्याः