छादयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छादयितव्यः
छादयितव्यौ
छादयितव्याः
सम्बोधन
छादयितव्य
छादयितव्यौ
छादयितव्याः
द्वितीया
छादयितव्यम्
छादयितव्यौ
छादयितव्यान्
तृतीया
छादयितव्येन
छादयितव्याभ्याम्
छादयितव्यैः
चतुर्थी
छादयितव्याय
छादयितव्याभ्याम्
छादयितव्येभ्यः
पञ्चमी
छादयितव्यात् / छादयितव्याद्
छादयितव्याभ्याम्
छादयितव्येभ्यः
षष्ठी
छादयितव्यस्य
छादयितव्ययोः
छादयितव्यानाम्
सप्तमी
छादयितव्ये
छादयितव्ययोः
छादयितव्येषु
 
एक
द्वि
बहु
प्रथमा
छादयितव्यः
छादयितव्यौ
छादयितव्याः
सम्बोधन
छादयितव्य
छादयितव्यौ
छादयितव्याः
द्वितीया
छादयितव्यम्
छादयितव्यौ
छादयितव्यान्
तृतीया
छादयितव्येन
छादयितव्याभ्याम्
छादयितव्यैः
चतुर्थी
छादयितव्याय
छादयितव्याभ्याम्
छादयितव्येभ्यः
पञ्चमी
छादयितव्यात् / छादयितव्याद्
छादयितव्याभ्याम्
छादयितव्येभ्यः
षष्ठी
छादयितव्यस्य
छादयितव्ययोः
छादयितव्यानाम्
सप्तमी
छादयितव्ये
छादयितव्ययोः
छादयितव्येषु


अन्याः