छातव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छातव्यः
छातव्यौ
छातव्याः
सम्बोधन
छातव्य
छातव्यौ
छातव्याः
द्वितीया
छातव्यम्
छातव्यौ
छातव्यान्
तृतीया
छातव्येन
छातव्याभ्याम्
छातव्यैः
चतुर्थी
छातव्याय
छातव्याभ्याम्
छातव्येभ्यः
पञ्चमी
छातव्यात् / छातव्याद्
छातव्याभ्याम्
छातव्येभ्यः
षष्ठी
छातव्यस्य
छातव्ययोः
छातव्यानाम्
सप्तमी
छातव्ये
छातव्ययोः
छातव्येषु
 
एक
द्वि
बहु
प्रथमा
छातव्यः
छातव्यौ
छातव्याः
सम्बोधन
छातव्य
छातव्यौ
छातव्याः
द्वितीया
छातव्यम्
छातव्यौ
छातव्यान्
तृतीया
छातव्येन
छातव्याभ्याम्
छातव्यैः
चतुर्थी
छातव्याय
छातव्याभ्याम्
छातव्येभ्यः
पञ्चमी
छातव्यात् / छातव्याद्
छातव्याभ्याम्
छातव्येभ्यः
षष्ठी
छातव्यस्य
छातव्ययोः
छातव्यानाम्
सप्तमी
छातव्ये
छातव्ययोः
छातव्येषु


अन्याः