छागमित्रिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छागमित्रिकः
छागमित्रिकौ
छागमित्रिकाः
सम्बोधन
छागमित्रिक
छागमित्रिकौ
छागमित्रिकाः
द्वितीया
छागमित्रिकम्
छागमित्रिकौ
छागमित्रिकान्
तृतीया
छागमित्रिकेण
छागमित्रिकाभ्याम्
छागमित्रिकैः
चतुर्थी
छागमित्रिकाय
छागमित्रिकाभ्याम्
छागमित्रिकेभ्यः
पञ्चमी
छागमित्रिकात् / छागमित्रिकाद्
छागमित्रिकाभ्याम्
छागमित्रिकेभ्यः
षष्ठी
छागमित्रिकस्य
छागमित्रिकयोः
छागमित्रिकाणाम्
सप्तमी
छागमित्रिके
छागमित्रिकयोः
छागमित्रिकेषु
 
एक
द्वि
बहु
प्रथमा
छागमित्रिकः
छागमित्रिकौ
छागमित्रिकाः
सम्बोधन
छागमित्रिक
छागमित्रिकौ
छागमित्रिकाः
द्वितीया
छागमित्रिकम्
छागमित्रिकौ
छागमित्रिकान्
तृतीया
छागमित्रिकेण
छागमित्रिकाभ्याम्
छागमित्रिकैः
चतुर्थी
छागमित्रिकाय
छागमित्रिकाभ्याम्
छागमित्रिकेभ्यः
पञ्चमी
छागमित्रिकात् / छागमित्रिकाद्
छागमित्रिकाभ्याम्
छागमित्रिकेभ्यः
षष्ठी
छागमित्रिकस्य
छागमित्रिकयोः
छागमित्रिकाणाम्
सप्तमी
छागमित्रिके
छागमित्रिकयोः
छागमित्रिकेषु


अन्याः