छषितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छषितव्यः
छषितव्यौ
छषितव्याः
सम्बोधन
छषितव्य
छषितव्यौ
छषितव्याः
द्वितीया
छषितव्यम्
छषितव्यौ
छषितव्यान्
तृतीया
छषितव्येन
छषितव्याभ्याम्
छषितव्यैः
चतुर्थी
छषितव्याय
छषितव्याभ्याम्
छषितव्येभ्यः
पञ्चमी
छषितव्यात् / छषितव्याद्
छषितव्याभ्याम्
छषितव्येभ्यः
षष्ठी
छषितव्यस्य
छषितव्ययोः
छषितव्यानाम्
सप्तमी
छषितव्ये
छषितव्ययोः
छषितव्येषु
 
एक
द्वि
बहु
प्रथमा
छषितव्यः
छषितव्यौ
छषितव्याः
सम्बोधन
छषितव्य
छषितव्यौ
छषितव्याः
द्वितीया
छषितव्यम्
छषितव्यौ
छषितव्यान्
तृतीया
छषितव्येन
छषितव्याभ्याम्
छषितव्यैः
चतुर्थी
छषितव्याय
छषितव्याभ्याम्
छषितव्येभ्यः
पञ्चमी
छषितव्यात् / छषितव्याद्
छषितव्याभ्याम्
छषितव्येभ्यः
षष्ठी
छषितव्यस्य
छषितव्ययोः
छषितव्यानाम्
सप्तमी
छषितव्ये
छषितव्ययोः
छषितव्येषु


अन्याः