छर्दायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छर्दायकः
छर्दायकौ
छर्दायकाः
सम्बोधन
छर्दायक
छर्दायकौ
छर्दायकाः
द्वितीया
छर्दायकम्
छर्दायकौ
छर्दायकान्
तृतीया
छर्दायकेन
छर्दायकाभ्याम्
छर्दायकैः
चतुर्थी
छर्दायकाय
छर्दायकाभ्याम्
छर्दायकेभ्यः
पञ्चमी
छर्दायकात् / छर्दायकाद्
छर्दायकाभ्याम्
छर्दायकेभ्यः
षष्ठी
छर्दायकस्य
छर्दायकयोः
छर्दायकानाम्
सप्तमी
छर्दायके
छर्दायकयोः
छर्दायकेषु
 
एक
द्वि
बहु
प्रथमा
छर्दायकः
छर्दायकौ
छर्दायकाः
सम्बोधन
छर्दायक
छर्दायकौ
छर्दायकाः
द्वितीया
छर्दायकम्
छर्दायकौ
छर्दायकान्
तृतीया
छर्दायकेन
छर्दायकाभ्याम्
छर्दायकैः
चतुर्थी
छर्दायकाय
छर्दायकाभ्याम्
छर्दायकेभ्यः
पञ्चमी
छर्दायकात् / छर्दायकाद्
छर्दायकाभ्याम्
छर्दायकेभ्यः
षष्ठी
छर्दायकस्य
छर्दायकयोः
छर्दायकानाम्
सप्तमी
छर्दायके
छर्दायकयोः
छर्दायकेषु


अन्याः