छमितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छमितव्यः
छमितव्यौ
छमितव्याः
सम्बोधन
छमितव्य
छमितव्यौ
छमितव्याः
द्वितीया
छमितव्यम्
छमितव्यौ
छमितव्यान्
तृतीया
छमितव्येन
छमितव्याभ्याम्
छमितव्यैः
चतुर्थी
छमितव्याय
छमितव्याभ्याम्
छमितव्येभ्यः
पञ्चमी
छमितव्यात् / छमितव्याद्
छमितव्याभ्याम्
छमितव्येभ्यः
षष्ठी
छमितव्यस्य
छमितव्ययोः
छमितव्यानाम्
सप्तमी
छमितव्ये
छमितव्ययोः
छमितव्येषु
 
एक
द्वि
बहु
प्रथमा
छमितव्यः
छमितव्यौ
छमितव्याः
सम्बोधन
छमितव्य
छमितव्यौ
छमितव्याः
द्वितीया
छमितव्यम्
छमितव्यौ
छमितव्यान्
तृतीया
छमितव्येन
छमितव्याभ्याम्
छमितव्यैः
चतुर्थी
छमितव्याय
छमितव्याभ्याम्
छमितव्येभ्यः
पञ्चमी
छमितव्यात् / छमितव्याद्
छमितव्याभ्याम्
छमितव्येभ्यः
षष्ठी
छमितव्यस्य
छमितव्ययोः
छमितव्यानाम्
सप्तमी
छमितव्ये
छमितव्ययोः
छमितव्येषु


अन्याः