छन्दितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छन्दितव्यः
छन्दितव्यौ
छन्दितव्याः
सम्बोधन
छन्दितव्य
छन्दितव्यौ
छन्दितव्याः
द्वितीया
छन्दितव्यम्
छन्दितव्यौ
छन्दितव्यान्
तृतीया
छन्दितव्येन
छन्दितव्याभ्याम्
छन्दितव्यैः
चतुर्थी
छन्दितव्याय
छन्दितव्याभ्याम्
छन्दितव्येभ्यः
पञ्चमी
छन्दितव्यात् / छन्दितव्याद्
छन्दितव्याभ्याम्
छन्दितव्येभ्यः
षष्ठी
छन्दितव्यस्य
छन्दितव्ययोः
छन्दितव्यानाम्
सप्तमी
छन्दितव्ये
छन्दितव्ययोः
छन्दितव्येषु
 
एक
द्वि
बहु
प्रथमा
छन्दितव्यः
छन्दितव्यौ
छन्दितव्याः
सम्बोधन
छन्दितव्य
छन्दितव्यौ
छन्दितव्याः
द्वितीया
छन्दितव्यम्
छन्दितव्यौ
छन्दितव्यान्
तृतीया
छन्दितव्येन
छन्दितव्याभ्याम्
छन्दितव्यैः
चतुर्थी
छन्दितव्याय
छन्दितव्याभ्याम्
छन्दितव्येभ्यः
पञ्चमी
छन्दितव्यात् / छन्दितव्याद्
छन्दितव्याभ्याम्
छन्दितव्येभ्यः
षष्ठी
छन्दितव्यस्य
छन्दितव्ययोः
छन्दितव्यानाम्
सप्तमी
छन्दितव्ये
छन्दितव्ययोः
छन्दितव्येषु


अन्याः