छन्दयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छन्दयितव्यः
छन्दयितव्यौ
छन्दयितव्याः
सम्बोधन
छन्दयितव्य
छन्दयितव्यौ
छन्दयितव्याः
द्वितीया
छन्दयितव्यम्
छन्दयितव्यौ
छन्दयितव्यान्
तृतीया
छन्दयितव्येन
छन्दयितव्याभ्याम्
छन्दयितव्यैः
चतुर्थी
छन्दयितव्याय
छन्दयितव्याभ्याम्
छन्दयितव्येभ्यः
पञ्चमी
छन्दयितव्यात् / छन्दयितव्याद्
छन्दयितव्याभ्याम्
छन्दयितव्येभ्यः
षष्ठी
छन्दयितव्यस्य
छन्दयितव्ययोः
छन्दयितव्यानाम्
सप्तमी
छन्दयितव्ये
छन्दयितव्ययोः
छन्दयितव्येषु
 
एक
द्वि
बहु
प्रथमा
छन्दयितव्यः
छन्दयितव्यौ
छन्दयितव्याः
सम्बोधन
छन्दयितव्य
छन्दयितव्यौ
छन्दयितव्याः
द्वितीया
छन्दयितव्यम्
छन्दयितव्यौ
छन्दयितव्यान्
तृतीया
छन्दयितव्येन
छन्दयितव्याभ्याम्
छन्दयितव्यैः
चतुर्थी
छन्दयितव्याय
छन्दयितव्याभ्याम्
छन्दयितव्येभ्यः
पञ्चमी
छन्दयितव्यात् / छन्दयितव्याद्
छन्दयितव्याभ्याम्
छन्दयितव्येभ्यः
षष्ठी
छन्दयितव्यस्य
छन्दयितव्ययोः
छन्दयितव्यानाम्
सप्तमी
छन्दयितव्ये
छन्दयितव्ययोः
छन्दयितव्येषु


अन्याः