छदितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छदितव्यः
छदितव्यौ
छदितव्याः
सम्बोधन
छदितव्य
छदितव्यौ
छदितव्याः
द्वितीया
छदितव्यम्
छदितव्यौ
छदितव्यान्
तृतीया
छदितव्येन
छदितव्याभ्याम्
छदितव्यैः
चतुर्थी
छदितव्याय
छदितव्याभ्याम्
छदितव्येभ्यः
पञ्चमी
छदितव्यात् / छदितव्याद्
छदितव्याभ्याम्
छदितव्येभ्यः
षष्ठी
छदितव्यस्य
छदितव्ययोः
छदितव्यानाम्
सप्तमी
छदितव्ये
छदितव्ययोः
छदितव्येषु
 
एक
द्वि
बहु
प्रथमा
छदितव्यः
छदितव्यौ
छदितव्याः
सम्बोधन
छदितव्य
छदितव्यौ
छदितव्याः
द्वितीया
छदितव्यम्
छदितव्यौ
छदितव्यान्
तृतीया
छदितव्येन
छदितव्याभ्याम्
छदितव्यैः
चतुर्थी
छदितव्याय
छदितव्याभ्याम्
छदितव्येभ्यः
पञ्चमी
छदितव्यात् / छदितव्याद्
छदितव्याभ्याम्
छदितव्येभ्यः
षष्ठी
छदितव्यस्य
छदितव्ययोः
छदितव्यानाम्
सप्तमी
छदितव्ये
छदितव्ययोः
छदितव्येषु


अन्याः