छञ्जितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छञ्जितव्यः
छञ्जितव्यौ
छञ्जितव्याः
सम्बोधन
छञ्जितव्य
छञ्जितव्यौ
छञ्जितव्याः
द्वितीया
छञ्जितव्यम्
छञ्जितव्यौ
छञ्जितव्यान्
तृतीया
छञ्जितव्येन
छञ्जितव्याभ्याम्
छञ्जितव्यैः
चतुर्थी
छञ्जितव्याय
छञ्जितव्याभ्याम्
छञ्जितव्येभ्यः
पञ्चमी
छञ्जितव्यात् / छञ्जितव्याद्
छञ्जितव्याभ्याम्
छञ्जितव्येभ्यः
षष्ठी
छञ्जितव्यस्य
छञ्जितव्ययोः
छञ्जितव्यानाम्
सप्तमी
छञ्जितव्ये
छञ्जितव्ययोः
छञ्जितव्येषु
 
एक
द्वि
बहु
प्रथमा
छञ्जितव्यः
छञ्जितव्यौ
छञ्जितव्याः
सम्बोधन
छञ्जितव्य
छञ्जितव्यौ
छञ्जितव्याः
द्वितीया
छञ्जितव्यम्
छञ्जितव्यौ
छञ्जितव्यान्
तृतीया
छञ्जितव्येन
छञ्जितव्याभ्याम्
छञ्जितव्यैः
चतुर्थी
छञ्जितव्याय
छञ्जितव्याभ्याम्
छञ्जितव्येभ्यः
पञ्चमी
छञ्जितव्यात् / छञ्जितव्याद्
छञ्जितव्याभ्याम्
छञ्जितव्येभ्यः
षष्ठी
छञ्जितव्यस्य
छञ्जितव्ययोः
छञ्जितव्यानाम्
सप्तमी
छञ्जितव्ये
छञ्जितव्ययोः
छञ्जितव्येषु


अन्याः