च्योतित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
च्योतितः
च्योतितौ
च्योतिताः
सम्बोधन
च्योतित
च्योतितौ
च्योतिताः
द्वितीया
च्योतितम्
च्योतितौ
च्योतितान्
तृतीया
च्योतितेन
च्योतिताभ्याम्
च्योतितैः
चतुर्थी
च्योतिताय
च्योतिताभ्याम्
च्योतितेभ्यः
पञ्चमी
च्योतितात् / च्योतिताद्
च्योतिताभ्याम्
च्योतितेभ्यः
षष्ठी
च्योतितस्य
च्योतितयोः
च्योतितानाम्
सप्तमी
च्योतिते
च्योतितयोः
च्योतितेषु
 
एक
द्वि
बहु
प्रथमा
च्योतितः
च्योतितौ
च्योतिताः
सम्बोधन
च्योतित
च्योतितौ
च्योतिताः
द्वितीया
च्योतितम्
च्योतितौ
च्योतितान्
तृतीया
च्योतितेन
च्योतिताभ्याम्
च्योतितैः
चतुर्थी
च्योतिताय
च्योतिताभ्याम्
च्योतितेभ्यः
पञ्चमी
च्योतितात् / च्योतिताद्
च्योतिताभ्याम्
च्योतितेभ्यः
षष्ठी
च्योतितस्य
च्योतितयोः
च्योतितानाम्
सप्तमी
च्योतिते
च्योतितयोः
च्योतितेषु


अन्याः