च्योतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
च्योतव्यः
च्योतव्यौ
च्योतव्याः
सम्बोधन
च्योतव्य
च्योतव्यौ
च्योतव्याः
द्वितीया
च्योतव्यम्
च्योतव्यौ
च्योतव्यान्
तृतीया
च्योतव्येन
च्योतव्याभ्याम्
च्योतव्यैः
चतुर्थी
च्योतव्याय
च्योतव्याभ्याम्
च्योतव्येभ्यः
पञ्चमी
च्योतव्यात् / च्योतव्याद्
च्योतव्याभ्याम्
च्योतव्येभ्यः
षष्ठी
च्योतव्यस्य
च्योतव्ययोः
च्योतव्यानाम्
सप्तमी
च्योतव्ये
च्योतव्ययोः
च्योतव्येषु
 
एक
द्वि
बहु
प्रथमा
च्योतव्यः
च्योतव्यौ
च्योतव्याः
सम्बोधन
च्योतव्य
च्योतव्यौ
च्योतव्याः
द्वितीया
च्योतव्यम्
च्योतव्यौ
च्योतव्यान्
तृतीया
च्योतव्येन
च्योतव्याभ्याम्
च्योतव्यैः
चतुर्थी
च्योतव्याय
च्योतव्याभ्याम्
च्योतव्येभ्यः
पञ्चमी
च्योतव्यात् / च्योतव्याद्
च्योतव्याभ्याम्
च्योतव्येभ्यः
षष्ठी
च्योतव्यस्य
च्योतव्ययोः
च्योतव्यानाम्
सप्तमी
च्योतव्ये
च्योतव्ययोः
च्योतव्येषु


अन्याः