चोलनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चोलनीयः
चोलनीयौ
चोलनीयाः
सम्बोधन
चोलनीय
चोलनीयौ
चोलनीयाः
द्वितीया
चोलनीयम्
चोलनीयौ
चोलनीयान्
तृतीया
चोलनीयेन
चोलनीयाभ्याम्
चोलनीयैः
चतुर्थी
चोलनीयाय
चोलनीयाभ्याम्
चोलनीयेभ्यः
पञ्चमी
चोलनीयात् / चोलनीयाद्
चोलनीयाभ्याम्
चोलनीयेभ्यः
षष्ठी
चोलनीयस्य
चोलनीययोः
चोलनीयानाम्
सप्तमी
चोलनीये
चोलनीययोः
चोलनीयेषु
 
एक
द्वि
बहु
प्रथमा
चोलनीयः
चोलनीयौ
चोलनीयाः
सम्बोधन
चोलनीय
चोलनीयौ
चोलनीयाः
द्वितीया
चोलनीयम्
चोलनीयौ
चोलनीयान्
तृतीया
चोलनीयेन
चोलनीयाभ्याम्
चोलनीयैः
चतुर्थी
चोलनीयाय
चोलनीयाभ्याम्
चोलनीयेभ्यः
पञ्चमी
चोलनीयात् / चोलनीयाद्
चोलनीयाभ्याम्
चोलनीयेभ्यः
षष्ठी
चोलनीयस्य
चोलनीययोः
चोलनीयानाम्
सप्तमी
चोलनीये
चोलनीययोः
चोलनीयेषु


अन्याः