चोरणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चोरणीयः
चोरणीयौ
चोरणीयाः
सम्बोधन
चोरणीय
चोरणीयौ
चोरणीयाः
द्वितीया
चोरणीयम्
चोरणीयौ
चोरणीयान्
तृतीया
चोरणीयेन
चोरणीयाभ्याम्
चोरणीयैः
चतुर्थी
चोरणीयाय
चोरणीयाभ्याम्
चोरणीयेभ्यः
पञ्चमी
चोरणीयात् / चोरणीयाद्
चोरणीयाभ्याम्
चोरणीयेभ्यः
षष्ठी
चोरणीयस्य
चोरणीययोः
चोरणीयानाम्
सप्तमी
चोरणीये
चोरणीययोः
चोरणीयेषु
 
एक
द्वि
बहु
प्रथमा
चोरणीयः
चोरणीयौ
चोरणीयाः
सम्बोधन
चोरणीय
चोरणीयौ
चोरणीयाः
द्वितीया
चोरणीयम्
चोरणीयौ
चोरणीयान्
तृतीया
चोरणीयेन
चोरणीयाभ्याम्
चोरणीयैः
चतुर्थी
चोरणीयाय
चोरणीयाभ्याम्
चोरणीयेभ्यः
पञ्चमी
चोरणीयात् / चोरणीयाद्
चोरणीयाभ्याम्
चोरणीयेभ्यः
षष्ठी
चोरणीयस्य
चोरणीययोः
चोरणीयानाम्
सप्तमी
चोरणीये
चोरणीययोः
चोरणीयेषु


अन्याः