चोरक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चोरकः
चोरकौ
चोरकाः
सम्बोधन
चोरक
चोरकौ
चोरकाः
द्वितीया
चोरकम्
चोरकौ
चोरकान्
तृतीया
चोरकेण
चोरकाभ्याम्
चोरकैः
चतुर्थी
चोरकाय
चोरकाभ्याम्
चोरकेभ्यः
पञ्चमी
चोरकात् / चोरकाद्
चोरकाभ्याम्
चोरकेभ्यः
षष्ठी
चोरकस्य
चोरकयोः
चोरकाणाम्
सप्तमी
चोरके
चोरकयोः
चोरकेषु
 
एक
द्वि
बहु
प्रथमा
चोरकः
चोरकौ
चोरकाः
सम्बोधन
चोरक
चोरकौ
चोरकाः
द्वितीया
चोरकम्
चोरकौ
चोरकान्
तृतीया
चोरकेण
चोरकाभ्याम्
चोरकैः
चतुर्थी
चोरकाय
चोरकाभ्याम्
चोरकेभ्यः
पञ्चमी
चोरकात् / चोरकाद्
चोरकाभ्याम्
चोरकेभ्यः
षष्ठी
चोरकस्य
चोरकयोः
चोरकाणाम्
सप्तमी
चोरके
चोरकयोः
चोरकेषु


अन्याः