चोर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चोरः
चोरौ
चोराः
सम्बोधन
चोर
चोरौ
चोराः
द्वितीया
चोरम्
चोरौ
चोरान्
तृतीया
चोरेण
चोराभ्याम्
चोरैः
चतुर्थी
चोराय
चोराभ्याम्
चोरेभ्यः
पञ्चमी
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
षष्ठी
चोरस्य
चोरयोः
चोराणाम्
सप्तमी
चोरे
चोरयोः
चोरेषु
 
एक
द्वि
बहु
प्रथमा
चोरः
चोरौ
चोराः
सम्बोधन
चोर
चोरौ
चोराः
द्वितीया
चोरम्
चोरौ
चोरान्
तृतीया
चोरेण
चोराभ्याम्
चोरैः
चतुर्थी
चोराय
चोराभ्याम्
चोरेभ्यः
पञ्चमी
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
षष्ठी
चोरस्य
चोरयोः
चोराणाम्
सप्तमी
चोरे
चोरयोः
चोरेषु


अन्याः