चोपितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चोपितव्यः
चोपितव्यौ
चोपितव्याः
सम्बोधन
चोपितव्य
चोपितव्यौ
चोपितव्याः
द्वितीया
चोपितव्यम्
चोपितव्यौ
चोपितव्यान्
तृतीया
चोपितव्येन
चोपितव्याभ्याम्
चोपितव्यैः
चतुर्थी
चोपितव्याय
चोपितव्याभ्याम्
चोपितव्येभ्यः
पञ्चमी
चोपितव्यात् / चोपितव्याद्
चोपितव्याभ्याम्
चोपितव्येभ्यः
षष्ठी
चोपितव्यस्य
चोपितव्ययोः
चोपितव्यानाम्
सप्तमी
चोपितव्ये
चोपितव्ययोः
चोपितव्येषु
 
एक
द्वि
बहु
प्रथमा
चोपितव्यः
चोपितव्यौ
चोपितव्याः
सम्बोधन
चोपितव्य
चोपितव्यौ
चोपितव्याः
द्वितीया
चोपितव्यम्
चोपितव्यौ
चोपितव्यान्
तृतीया
चोपितव्येन
चोपितव्याभ्याम्
चोपितव्यैः
चतुर्थी
चोपितव्याय
चोपितव्याभ्याम्
चोपितव्येभ्यः
पञ्चमी
चोपितव्यात् / चोपितव्याद्
चोपितव्याभ्याम्
चोपितव्येभ्यः
षष्ठी
चोपितव्यस्य
चोपितव्ययोः
चोपितव्यानाम्
सप्तमी
चोपितव्ये
चोपितव्ययोः
चोपितव्येषु


अन्याः