चोदयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चोदयितव्यः
चोदयितव्यौ
चोदयितव्याः
सम्बोधन
चोदयितव्य
चोदयितव्यौ
चोदयितव्याः
द्वितीया
चोदयितव्यम्
चोदयितव्यौ
चोदयितव्यान्
तृतीया
चोदयितव्येन
चोदयितव्याभ्याम्
चोदयितव्यैः
चतुर्थी
चोदयितव्याय
चोदयितव्याभ्याम्
चोदयितव्येभ्यः
पञ्चमी
चोदयितव्यात् / चोदयितव्याद्
चोदयितव्याभ्याम्
चोदयितव्येभ्यः
षष्ठी
चोदयितव्यस्य
चोदयितव्ययोः
चोदयितव्यानाम्
सप्तमी
चोदयितव्ये
चोदयितव्ययोः
चोदयितव्येषु
 
एक
द्वि
बहु
प्रथमा
चोदयितव्यः
चोदयितव्यौ
चोदयितव्याः
सम्बोधन
चोदयितव्य
चोदयितव्यौ
चोदयितव्याः
द्वितीया
चोदयितव्यम्
चोदयितव्यौ
चोदयितव्यान्
तृतीया
चोदयितव्येन
चोदयितव्याभ्याम्
चोदयितव्यैः
चतुर्थी
चोदयितव्याय
चोदयितव्याभ्याम्
चोदयितव्येभ्यः
पञ्चमी
चोदयितव्यात् / चोदयितव्याद्
चोदयितव्याभ्याम्
चोदयितव्येभ्यः
षष्ठी
चोदयितव्यस्य
चोदयितव्ययोः
चोदयितव्यानाम्
सप्तमी
चोदयितव्ये
चोदयितव्ययोः
चोदयितव्येषु


अन्याः