चोदनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चोदनीयः
चोदनीयौ
चोदनीयाः
सम्बोधन
चोदनीय
चोदनीयौ
चोदनीयाः
द्वितीया
चोदनीयम्
चोदनीयौ
चोदनीयान्
तृतीया
चोदनीयेन
चोदनीयाभ्याम्
चोदनीयैः
चतुर्थी
चोदनीयाय
चोदनीयाभ्याम्
चोदनीयेभ्यः
पञ्चमी
चोदनीयात् / चोदनीयाद्
चोदनीयाभ्याम्
चोदनीयेभ्यः
षष्ठी
चोदनीयस्य
चोदनीययोः
चोदनीयानाम्
सप्तमी
चोदनीये
चोदनीययोः
चोदनीयेषु
 
एक
द्वि
बहु
प्रथमा
चोदनीयः
चोदनीयौ
चोदनीयाः
सम्बोधन
चोदनीय
चोदनीयौ
चोदनीयाः
द्वितीया
चोदनीयम्
चोदनीयौ
चोदनीयान्
तृतीया
चोदनीयेन
चोदनीयाभ्याम्
चोदनीयैः
चतुर्थी
चोदनीयाय
चोदनीयाभ्याम्
चोदनीयेभ्यः
पञ्चमी
चोदनीयात् / चोदनीयाद्
चोदनीयाभ्याम्
चोदनीयेभ्यः
षष्ठी
चोदनीयस्य
चोदनीययोः
चोदनीयानाम्
सप्तमी
चोदनीये
चोदनीययोः
चोदनीयेषु


अन्याः