चैरन्त्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चैरन्त्यः
चैरन्त्यौ
चैरन्त्याः
सम्बोधन
चैरन्त्य
चैरन्त्यौ
चैरन्त्याः
द्वितीया
चैरन्त्यम्
चैरन्त्यौ
चैरन्त्यान्
तृतीया
चैरन्त्येन
चैरन्त्याभ्याम्
चैरन्त्यैः
चतुर्थी
चैरन्त्याय
चैरन्त्याभ्याम्
चैरन्त्येभ्यः
पञ्चमी
चैरन्त्यात् / चैरन्त्याद्
चैरन्त्याभ्याम्
चैरन्त्येभ्यः
षष्ठी
चैरन्त्यस्य
चैरन्त्ययोः
चैरन्त्यानाम्
सप्तमी
चैरन्त्ये
चैरन्त्ययोः
चैरन्त्येषु
 
एक
द्वि
बहु
प्रथमा
चैरन्त्यः
चैरन्त्यौ
चैरन्त्याः
सम्बोधन
चैरन्त्य
चैरन्त्यौ
चैरन्त्याः
द्वितीया
चैरन्त्यम्
चैरन्त्यौ
चैरन्त्यान्
तृतीया
चैरन्त्येन
चैरन्त्याभ्याम्
चैरन्त्यैः
चतुर्थी
चैरन्त्याय
चैरन्त्याभ्याम्
चैरन्त्येभ्यः
पञ्चमी
चैरन्त्यात् / चैरन्त्याद्
चैरन्त्याभ्याम्
चैरन्त्येभ्यः
षष्ठी
चैरन्त्यस्य
चैरन्त्ययोः
चैरन्त्यानाम्
सप्तमी
चैरन्त्ये
चैरन्त्ययोः
चैरन्त्येषु