चैत्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चैत्यः
चैत्यौ
चैत्याः
सम्बोधन
चैत्य
चैत्यौ
चैत्याः
द्वितीया
चैत्यम्
चैत्यौ
चैत्यान्
तृतीया
चैत्येन
चैत्याभ्याम्
चैत्यैः
चतुर्थी
चैत्याय
चैत्याभ्याम्
चैत्येभ्यः
पञ्चमी
चैत्यात् / चैत्याद्
चैत्याभ्याम्
चैत्येभ्यः
षष्ठी
चैत्यस्य
चैत्ययोः
चैत्यानाम्
सप्तमी
चैत्ये
चैत्ययोः
चैत्येषु
 
एक
द्वि
बहु
प्रथमा
चैत्यः
चैत्यौ
चैत्याः
सम्बोधन
चैत्य
चैत्यौ
चैत्याः
द्वितीया
चैत्यम्
चैत्यौ
चैत्यान्
तृतीया
चैत्येन
चैत्याभ्याम्
चैत्यैः
चतुर्थी
चैत्याय
चैत्याभ्याम्
चैत्येभ्यः
पञ्चमी
चैत्यात् / चैत्याद्
चैत्याभ्याम्
चैत्येभ्यः
षष्ठी
चैत्यस्य
चैत्ययोः
चैत्यानाम्
सप्तमी
चैत्ये
चैत्ययोः
चैत्येषु