चैकित्सित्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चैकित्सित्यः
चैकित्सित्यौ
चैकित्सित्याः
सम्बोधन
चैकित्सित्य
चैकित्सित्यौ
चैकित्सित्याः
द्वितीया
चैकित्सित्यम्
चैकित्सित्यौ
चैकित्सित्यान्
तृतीया
चैकित्सित्येन
चैकित्सित्याभ्याम्
चैकित्सित्यैः
चतुर्थी
चैकित्सित्याय
चैकित्सित्याभ्याम्
चैकित्सित्येभ्यः
पञ्चमी
चैकित्सित्यात् / चैकित्सित्याद्
चैकित्सित्याभ्याम्
चैकित्सित्येभ्यः
षष्ठी
चैकित्सित्यस्य
चैकित्सित्ययोः
चैकित्सित्यानाम्
सप्तमी
चैकित्सित्ये
चैकित्सित्ययोः
चैकित्सित्येषु
 
एक
द्वि
बहु
प्रथमा
चैकित्सित्यः
चैकित्सित्यौ
चैकित्सित्याः
सम्बोधन
चैकित्सित्य
चैकित्सित्यौ
चैकित्सित्याः
द्वितीया
चैकित्सित्यम्
चैकित्सित्यौ
चैकित्सित्यान्
तृतीया
चैकित्सित्येन
चैकित्सित्याभ्याम्
चैकित्सित्यैः
चतुर्थी
चैकित्सित्याय
चैकित्सित्याभ्याम्
चैकित्सित्येभ्यः
पञ्चमी
चैकित्सित्यात् / चैकित्सित्याद्
चैकित्सित्याभ्याम्
चैकित्सित्येभ्यः
षष्ठी
चैकित्सित्यस्य
चैकित्सित्ययोः
चैकित्सित्यानाम्
सप्तमी
चैकित्सित्ये
चैकित्सित्ययोः
चैकित्सित्येषु