चैकित्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चैकित्यः
चैकित्यौ
चैकित्याः
सम्बोधन
चैकित्य
चैकित्यौ
चैकित्याः
द्वितीया
चैकित्यम्
चैकित्यौ
चैकित्यान्
तृतीया
चैकित्येन
चैकित्याभ्याम्
चैकित्यैः
चतुर्थी
चैकित्याय
चैकित्याभ्याम्
चैकित्येभ्यः
पञ्चमी
चैकित्यात् / चैकित्याद्
चैकित्याभ्याम्
चैकित्येभ्यः
षष्ठी
चैकित्यस्य
चैकित्ययोः
चैकित्यानाम्
सप्तमी
चैकित्ये
चैकित्ययोः
चैकित्येषु
 
एक
द्वि
बहु
प्रथमा
चैकित्यः
चैकित्यौ
चैकित्याः
सम्बोधन
चैकित्य
चैकित्यौ
चैकित्याः
द्वितीया
चैकित्यम्
चैकित्यौ
चैकित्यान्
तृतीया
चैकित्येन
चैकित्याभ्याम्
चैकित्यैः
चतुर्थी
चैकित्याय
चैकित्याभ्याम्
चैकित्येभ्यः
पञ्चमी
चैकित्यात् / चैकित्याद्
चैकित्याभ्याम्
चैकित्येभ्यः
षष्ठी
चैकित्यस्य
चैकित्ययोः
चैकित्यानाम्
सप्तमी
चैकित्ये
चैकित्ययोः
चैकित्येषु