चेष्टनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चेष्टनीयः
चेष्टनीयौ
चेष्टनीयाः
सम्बोधन
चेष्टनीय
चेष्टनीयौ
चेष्टनीयाः
द्वितीया
चेष्टनीयम्
चेष्टनीयौ
चेष्टनीयान्
तृतीया
चेष्टनीयेन
चेष्टनीयाभ्याम्
चेष्टनीयैः
चतुर्थी
चेष्टनीयाय
चेष्टनीयाभ्याम्
चेष्टनीयेभ्यः
पञ्चमी
चेष्टनीयात् / चेष्टनीयाद्
चेष्टनीयाभ्याम्
चेष्टनीयेभ्यः
षष्ठी
चेष्टनीयस्य
चेष्टनीययोः
चेष्टनीयानाम्
सप्तमी
चेष्टनीये
चेष्टनीययोः
चेष्टनीयेषु
 
एक
द्वि
बहु
प्रथमा
चेष्टनीयः
चेष्टनीयौ
चेष्टनीयाः
सम्बोधन
चेष्टनीय
चेष्टनीयौ
चेष्टनीयाः
द्वितीया
चेष्टनीयम्
चेष्टनीयौ
चेष्टनीयान्
तृतीया
चेष्टनीयेन
चेष्टनीयाभ्याम्
चेष्टनीयैः
चतुर्थी
चेष्टनीयाय
चेष्टनीयाभ्याम्
चेष्टनीयेभ्यः
पञ्चमी
चेष्टनीयात् / चेष्टनीयाद्
चेष्टनीयाभ्याम्
चेष्टनीयेभ्यः
षष्ठी
चेष्टनीयस्य
चेष्टनीययोः
चेष्टनीयानाम्
सप्तमी
चेष्टनीये
चेष्टनीययोः
चेष्टनीयेषु


अन्याः