चेतृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चेता
चेतारौ
चेतारः
सम्बोधन
चेतः
चेतारौ
चेतारः
द्वितीया
चेतारम्
चेतारौ
चेतॄन्
तृतीया
चेत्रा
चेतृभ्याम्
चेतृभिः
चतुर्थी
चेत्रे
चेतृभ्याम्
चेतृभ्यः
पञ्चमी
चेतुः
चेतृभ्याम्
चेतृभ्यः
षष्ठी
चेतुः
चेत्रोः
चेतॄणाम्
सप्तमी
चेतरि
चेत्रोः
चेतृषु
 
एक
द्वि
बहु
प्रथमा
चेता
चेतारौ
चेतारः
सम्बोधन
चेतः
चेतारौ
चेतारः
द्वितीया
चेतारम्
चेतारौ
चेतॄन्
तृतीया
चेत्रा
चेतृभ्याम्
चेतृभिः
चतुर्थी
चेत्रे
चेतृभ्याम्
चेतृभ्यः
पञ्चमी
चेतुः
चेतृभ्याम्
चेतृभ्यः
षष्ठी
चेतुः
चेत्रोः
चेतॄणाम्
सप्तमी
चेतरि
चेत्रोः
चेतृषु


अन्याः