चेतव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चेतव्यम्
चेतव्ये
चेतव्यानि
सम्बोधन
चेतव्य
चेतव्ये
चेतव्यानि
द्वितीया
चेतव्यम्
चेतव्ये
चेतव्यानि
तृतीया
चेतव्येन
चेतव्याभ्याम्
चेतव्यैः
चतुर्थी
चेतव्याय
चेतव्याभ्याम्
चेतव्येभ्यः
पञ्चमी
चेतव्यात् / चेतव्याद्
चेतव्याभ्याम्
चेतव्येभ्यः
षष्ठी
चेतव्यस्य
चेतव्ययोः
चेतव्यानाम्
सप्तमी
चेतव्ये
चेतव्ययोः
चेतव्येषु
 
एक
द्वि
बहु
प्रथमा
चेतव्यम्
चेतव्ये
चेतव्यानि
सम्बोधन
चेतव्य
चेतव्ये
चेतव्यानि
द्वितीया
चेतव्यम्
चेतव्ये
चेतव्यानि
तृतीया
चेतव्येन
चेतव्याभ्याम्
चेतव्यैः
चतुर्थी
चेतव्याय
चेतव्याभ्याम्
चेतव्येभ्यः
पञ्चमी
चेतव्यात् / चेतव्याद्
चेतव्याभ्याम्
चेतव्येभ्यः
षष्ठी
चेतव्यस्य
चेतव्ययोः
चेतव्यानाम्
सप्तमी
चेतव्ये
चेतव्ययोः
चेतव्येषु


अन्याः