चेतन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चेतनः
चेतनौ
चेतनाः
सम्बोधन
चेतन
चेतनौ
चेतनाः
द्वितीया
चेतनम्
चेतनौ
चेतनान्
तृतीया
चेतनेन
चेतनाभ्याम्
चेतनैः
चतुर्थी
चेतनाय
चेतनाभ्याम्
चेतनेभ्यः
पञ्चमी
चेतनात् / चेतनाद्
चेतनाभ्याम्
चेतनेभ्यः
षष्ठी
चेतनस्य
चेतनयोः
चेतनानाम्
सप्तमी
चेतने
चेतनयोः
चेतनेषु
 
एक
द्वि
बहु
प्रथमा
चेतनः
चेतनौ
चेतनाः
सम्बोधन
चेतन
चेतनौ
चेतनाः
द्वितीया
चेतनम्
चेतनौ
चेतनान्
तृतीया
चेतनेन
चेतनाभ्याम्
चेतनैः
चतुर्थी
चेतनाय
चेतनाभ्याम्
चेतनेभ्यः
पञ्चमी
चेतनात् / चेतनाद्
चेतनाभ्याम्
चेतनेभ्यः
षष्ठी
चेतनस्य
चेतनयोः
चेतनानाम्
सप्तमी
चेतने
चेतनयोः
चेतनेषु


अन्याः