चृपित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चृपितः
चृपितौ
चृपिताः
सम्बोधन
चृपित
चृपितौ
चृपिताः
द्वितीया
चृपितम्
चृपितौ
चृपितान्
तृतीया
चृपितेन
चृपिताभ्याम्
चृपितैः
चतुर्थी
चृपिताय
चृपिताभ्याम्
चृपितेभ्यः
पञ्चमी
चृपितात् / चृपिताद्
चृपिताभ्याम्
चृपितेभ्यः
षष्ठी
चृपितस्य
चृपितयोः
चृपितानाम्
सप्तमी
चृपिते
चृपितयोः
चृपितेषु
 
एक
द्वि
बहु
प्रथमा
चृपितः
चृपितौ
चृपिताः
सम्बोधन
चृपित
चृपितौ
चृपिताः
द्वितीया
चृपितम्
चृपितौ
चृपितान्
तृतीया
चृपितेन
चृपिताभ्याम्
चृपितैः
चतुर्थी
चृपिताय
चृपिताभ्याम्
चृपितेभ्यः
पञ्चमी
चृपितात् / चृपिताद्
चृपिताभ्याम्
चृपितेभ्यः
षष्ठी
चृपितस्य
चृपितयोः
चृपितानाम्
सप्तमी
चृपिते
चृपितयोः
चृपितेषु


अन्याः