चृत्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चृत्तः
चृत्तौ
चृत्ताः
सम्बोधन
चृत्त
चृत्तौ
चृत्ताः
द्वितीया
चृत्तम्
चृत्तौ
चृत्तान्
तृतीया
चृत्तेन
चृत्ताभ्याम्
चृत्तैः
चतुर्थी
चृत्ताय
चृत्ताभ्याम्
चृत्तेभ्यः
पञ्चमी
चृत्तात् / चृत्ताद्
चृत्ताभ्याम्
चृत्तेभ्यः
षष्ठी
चृत्तस्य
चृत्तयोः
चृत्तानाम्
सप्तमी
चृत्ते
चृत्तयोः
चृत्तेषु
 
एक
द्वि
बहु
प्रथमा
चृत्तः
चृत्तौ
चृत्ताः
सम्बोधन
चृत्त
चृत्तौ
चृत्ताः
द्वितीया
चृत्तम्
चृत्तौ
चृत्तान्
तृतीया
चृत्तेन
चृत्ताभ्याम्
चृत्तैः
चतुर्थी
चृत्ताय
चृत्ताभ्याम्
चृत्तेभ्यः
पञ्चमी
चृत्तात् / चृत्ताद्
चृत्ताभ्याम्
चृत्तेभ्यः
षष्ठी
चृत्तस्य
चृत्तयोः
चृत्तानाम्
सप्तमी
चृत्ते
चृत्तयोः
चृत्तेषु


अन्याः