चूर्यमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चूर्यमाणः
चूर्यमाणौ
चूर्यमाणाः
सम्बोधन
चूर्यमाण
चूर्यमाणौ
चूर्यमाणाः
द्वितीया
चूर्यमाणम्
चूर्यमाणौ
चूर्यमाणान्
तृतीया
चूर्यमाणेन
चूर्यमाणाभ्याम्
चूर्यमाणैः
चतुर्थी
चूर्यमाणाय
चूर्यमाणाभ्याम्
चूर्यमाणेभ्यः
पञ्चमी
चूर्यमाणात् / चूर्यमाणाद्
चूर्यमाणाभ्याम्
चूर्यमाणेभ्यः
षष्ठी
चूर्यमाणस्य
चूर्यमाणयोः
चूर्यमाणानाम्
सप्तमी
चूर्यमाणे
चूर्यमाणयोः
चूर्यमाणेषु
 
एक
द्वि
बहु
प्रथमा
चूर्यमाणः
चूर्यमाणौ
चूर्यमाणाः
सम्बोधन
चूर्यमाण
चूर्यमाणौ
चूर्यमाणाः
द्वितीया
चूर्यमाणम्
चूर्यमाणौ
चूर्यमाणान्
तृतीया
चूर्यमाणेन
चूर्यमाणाभ्याम्
चूर्यमाणैः
चतुर्थी
चूर्यमाणाय
चूर्यमाणाभ्याम्
चूर्यमाणेभ्यः
पञ्चमी
चूर्यमाणात् / चूर्यमाणाद्
चूर्यमाणाभ्याम्
चूर्यमाणेभ्यः
षष्ठी
चूर्यमाणस्य
चूर्यमाणयोः
चूर्यमाणानाम्
सप्तमी
चूर्यमाणे
चूर्यमाणयोः
चूर्यमाणेषु


अन्याः